Bud'dha, Pacēka Bud'dha, Dharma, Saṅgha, Acāryya Upādhyāẏa ō Sakala Caitya Bandanā
Bud'dhā dham'mā ca paccēkabud'dhā saṅghā ca sāmikā,
Dāsōba’ham'mi mē tēsaṁ guṇaṁ ṭhāku sirē sadā.
Tisaranaṁ tilakakhānupēkhaṁ nibabāṇamantimaṁ,
Tisaraṇañca sirē ṭhāku sirē ṭhāku tilakkhaṇaṁ,
Upēkkhā ca sirē ṭhāku, nibbāṇaṁ ṭhātu mē sirē.
Saṅghē ca sirasā yēba, tidhā niccaṁ namāmahaṁ.
Namāmi sat'thunōbādappamāda bacananti maṁ
Sabbē pi cētiyē bandē upajbācariyē mamaṁ
Mayaṁ paṇāmatējēna cittaṁ pāpēhi muñcatanti.
Bandāmi cētiyaṁ sabbaṁ, sabbaṭṭhānēsu patiṭaṭhitaṁ.
Sārīrikādhātuṁ mahābōdhiṁ bud'dharūpaṁ sakalaṁ sadā.